དེ་རྟོག་པ་དང་དཔྱོད་པ་དང་བྲལ་ཞིང་

From Rigpa Wiki
Revision as of 14:30, 17 March 2011 by Domschl (talk | contribs) (1 revision: New wiki entries from Mahavyutpatti, no English.)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

དེ་རྟོག་པ་དང་དཔྱོད་པ་དང་བྲལ་ཞིང། (Wyl. de rtog pa dang dpyod pa dang bral zhing ) Pron.: dé tokpa dang chöpa dangdral shying

  • Skt. स वितर्कविचाराणां व्युपशमाद् अध्यात्मं सम्प्रसादाच् चेतस एकोतीभावाद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति, sa vitarkavicārāṇāṁ vyupaśamād adhyātmaṁ samprasādāc cetasa ekotībhāvād avitarkam avicāraṁ samādhijaṁ prītisukhaṁ dvitīyaṁ dhyānam upasaṁpadya viharati, Pron.: sa vitarkavicharanam vyupashamad adhyatmam samprasadach chetasa ekotibhavad avitarkam avicharam samadhijam pritisukham dvitiyam dhyanam upasanpadya viharati [Mahavyutpatti] [Sanskrit] MVP